Original

स तु विपुल यशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः ।गिरिवरमुरुविक्रमः प्रयातः स शुभमतिः सह रामलक्ष्मणाभ्याम् ॥ २६ ॥

Segmented

स तु विपुलयशाः कपि-प्रवीरः पवन-सुतः कृत-कृत्यवत् प्रहृष्टः गिरि-वरम् उरु-विक्रमः प्रयातः स शुभ-मतिः सह राम-लक्ष्मणाभ्याम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विपुलयशाः विपुलयशस् pos=a,g=m,c=1,n=s
कपि कपि pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
पवन पवन pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
कृत्यवत् कृत्यवत् pos=a,g=m,c=1,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
गिरि गिरि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
उरु उरु pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शुभ शुभ pos=n,comp=y
मतिः मति pos=n,g=m,c=1,n=s
सह सह pos=i
राम राम pos=n,comp=y
लक्ष्मणाभ्याम् लक्ष्मण pos=n,g=m,c=3,n=d