Original

एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः ।लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥ १५ ॥

Segmented

एष दत्त्वा च वित्तानि प्राप्य च अनुत्तमम् यशः लोक-नाथः पुरा भूत्वा सुग्रीवम् नाथम् इच्छति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
pos=i
वित्तानि वित्त pos=n,g=n,c=2,n=p
प्राप्य प्राप् pos=vi
pos=i
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
नाथः नाथ pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
भूत्वा भू pos=vi
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
नाथम् नाथ pos=n,g=m,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat