Original

तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः ।बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत् ॥ ९ ॥

Segmented

तथा ब्रुवाणम् सुग्रीवम् रामो दशरथ-आत्मजः बाहुभ्याम् सम्परिष्वज्य इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
सम्परिष्वज्य सम्परिष्वज् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan