Original

महेन्द्रकान्तां वनषण्ड मण्डितां दिशं चरित्वा निपुणेन वानराः ।अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखितो भविष्यथ ॥ ६३ ॥

Segmented

महा-इन्द्र-कान्ताम् वन-षण्ड-मण्डिताम् दिशम् चरित्वा निपुणेन वानराः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
कान्ताम् कान्त pos=a,g=f,c=2,n=s
वन वन pos=n,comp=y
षण्ड षण्ड pos=n,comp=y
मण्डिताम् मण्डय् pos=va,g=f,c=2,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s
चरित्वा चर् pos=vi
निपुणेन निपुण pos=a,g=n,c=3,n=s
वानराः वानर pos=n,g=m,c=8,n=p