Original

ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम ।सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम् ॥ ६२ ॥

Segmented

ऊर्ध्वम् मासान् न वस्तव्यम् वसन् वध्यो भवेन् मम सिद्धार्थाः संनिवर्तध्वम् अधिगम्य च मैथिलीम्

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
मासान् मास pos=n,g=m,c=5,n=s
pos=i
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
वसन् वस् pos=va,g=m,c=1,n=s,f=part
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
भवेन् भू pos=v,p=3,n=s,l=vidhilin
मम मद् pos=n,g=,c=6,n=s
सिद्धार्थाः सिद्धार्थ pos=a,g=m,c=1,n=p
संनिवर्तध्वम् संनिवृत् pos=v,p=2,n=p,l=lot
अधिगम्य अधिगम् pos=vi
pos=i
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s