Original

अधिगम्य तु वैदेहीं निलयं रावणस्य च ।मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥ ६१ ॥

Segmented

अधिगम्य तु वैदेहीम् निलयम् रावणस्य च मासे पूर्णे निवर्तध्वम् उदयम् प्राप्य पर्वतम्

Analysis

Word Lemma Parse
अधिगम्य अधिगम् pos=vi
तु तु pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
निलयम् निलय pos=n,g=m,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
मासे मास pos=n,g=m,c=7,n=s
पूर्णे पूर्ण pos=a,g=m,c=7,n=s
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
उदयम् उदय pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
पर्वतम् पर्वत pos=n,g=m,c=2,n=s