Original

निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः ।अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम ॥ ६ ॥

Segmented

निदेश-वर्तिनः सर्वे सर्वे गुरु-हिते रताः अभिप्रेतम् अनुष्ठातुम् तव शक्ष्यन्त्य् अरिंदम

Analysis

Word Lemma Parse
निदेश निदेश pos=n,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
अभिप्रेतम् अभिप्रे pos=va,g=n,c=2,n=s,f=part
अनुष्ठातुम् अनुष्ठा pos=vi
तव त्वद् pos=n,g=,c=6,n=s
शक्ष्यन्त्य् शक् pos=v,p=3,n=p,l=lrt
अरिंदम अरिंदम pos=a,g=m,c=8,n=s