Original

शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च ।ये च नोक्ता मया देशा विचेया तेषु जानकी ॥ ५९ ॥

Segmented

शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च ये च न उक्ताः मया देशा विचेया तेषु जानकी

Analysis

Word Lemma Parse
शैलेषु शैल pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
कन्दरेषु कन्दर pos=n,g=m,c=7,n=p
वनेषु वन pos=n,g=n,c=7,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
देशा देश pos=n,g=m,c=1,n=p
विचेया विचि pos=va,g=f,c=1,n=s,f=krtya
तेषु तद् pos=n,g=m,c=7,n=p
जानकी जानकी pos=n,g=f,c=1,n=s