Original

ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता ।रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता ॥ ५८ ॥

Segmented

ततः परम-गन्तव्या स्याद् दिक् पूर्वा त्रिदश-आवृता रहिता चन्द्र-सूर्याभ्याम् अदृश्या तिमिर-आवृता

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
गन्तव्या गम् pos=va,g=f,c=1,n=s,f=krtya
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दिक् दिश् pos=n,g=f,c=1,n=s
पूर्वा पूर्व pos=n,g=f,c=1,n=s
त्रिदश त्रिदश pos=n,comp=y
आवृता आवृ pos=va,g=f,c=1,n=s,f=part
रहिता रहित pos=a,g=f,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
सूर्याभ्याम् सूर्य pos=n,g=m,c=3,n=d
अदृश्या अदृश्य pos=a,g=f,c=1,n=s
तिमिर तिमिर pos=n,comp=y
आवृता आवृ pos=va,g=f,c=1,n=s,f=part