Original

काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः ।आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते ॥ ५७ ॥

Segmented

काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते

Analysis

Word Lemma Parse
काञ्चनस्य काञ्चन pos=a,g=m,c=6,n=s
pos=i
शैलस्य शैल pos=n,g=m,c=6,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
आविष्टा आविश् pos=va,g=f,c=1,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
संध्या संध्या pos=n,g=f,c=1,n=s
पूर्वा पूर्व pos=n,g=f,c=1,n=s
रक्ता रक्त pos=a,g=f,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat