Original

शैलस्य तस्य कुञ्जेषु कन्दरेषु वनेषु च ।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ५६ ॥

Segmented

शैलस्य तस्य कुञ्जेषु कन्दरेषु वनेषु च रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः

Analysis

Word Lemma Parse
शैलस्य शैल pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कुञ्जेषु कुञ्ज pos=n,g=m,c=7,n=p
कन्दरेषु कन्दर pos=n,g=m,c=7,n=p
वनेषु वन pos=n,g=n,c=7,n=p
pos=i
रावणः रावण pos=n,g=m,c=1,n=s
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
मार्गितव्यस् मार्ग् pos=va,g=m,c=1,n=s,f=krtya
ततस् ततस् pos=i
ततः ततस् pos=i