Original

अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते ।यस्मिंस्तेजश्च चक्षुश्च सर्वप्रानभृतामपि ॥ ५५ ॥

Segmented

अयम् सुदर्शनो द्वीपः पुरो यस्य प्रकाशते यस्मिंस् तेजः च चक्षुः च सर्व-प्राणभृताम् अपि

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
सुदर्शनो सुदर्शन pos=n,g=m,c=1,n=s
द्वीपः द्वीप pos=n,g=m,c=1,n=s
पुरो पुरस् pos=i
यस्य यद् pos=n,g=m,c=6,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
यस्मिंस् यद् pos=n,g=m,c=7,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
अपि अपि pos=i