Original

तत्र वैखानसा नाम वालखिल्या महर्षयः ।प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥ ५४ ॥

Segmented

तत्र वैखानसा नाम वालखिल्या महा-ऋषयः प्रकाशमाना दृश्यन्ते सूर्य-वर्णाः तपस्विनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वैखानसा वैखानस pos=n,g=m,c=1,n=p
नाम नाम pos=i
वालखिल्या वालखिल्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
प्रकाशमाना प्रकाश् pos=va,g=m,c=1,n=p,f=part
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
सूर्य सूर्य pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p