Original

उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः ।दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ ५३ ॥

Segmented

उत्तरेण परिक्रम्य जम्बूद्वीपम् दिवाकरः दृश्यो भवति भूयिष्ठम् शिखरम् तन् महा-उच्छ्रयम्

Analysis

Word Lemma Parse
उत्तरेण उत्तर pos=a,g=n,c=3,n=s
परिक्रम्य परिक्रम् pos=vi
जम्बूद्वीपम् जम्बूद्वीप pos=n,g=m,c=2,n=s
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
दृश्यो दृश् pos=va,g=m,c=1,n=s,f=krtya
भवति भू pos=v,p=3,n=s,l=lat
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
शिखरम् शिखर pos=n,g=n,c=1,n=s
तन् तद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
उच्छ्रयम् उच्छ्रय pos=n,g=n,c=1,n=s