Original

तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे ।द्वितीयं शिखरं मेरोश्चकार पुरुषोत्तमः ॥ ५२ ॥

Segmented

तत्र पूर्वम् पदम् कृत्वा पुरा विष्णुस् त्रिविक्रमे द्वितीयम् शिखरम् मेरोः चकार पुरुषोत्तमः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
पुरा पुरा pos=i
विष्णुस् विष्णु pos=n,g=m,c=1,n=s
त्रिविक्रमे त्रिविक्रम pos=n,g=m,c=7,n=s
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
शिखरम् शिखर pos=n,g=m,c=2,n=s
मेरोः मेरु pos=n,g=m,c=6,n=s
चकार कृ pos=v,p=3,n=s,l=lit
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s