Original

तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ।शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ ५१ ॥

Segmented

तत्र योजन-विस्तारम् उच्छ्रितम् दश-योजनम् शृङ्गम् सौमनसम् नाम जातरूप-मयम् ध्रुवम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
योजन योजन pos=n,comp=y
विस्तारम् विस्तार pos=n,g=n,c=1,n=s
उच्छ्रितम् उच्छ्रि pos=va,g=n,c=1,n=s,f=part
दश दशन् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
सौमनसम् सौमनस pos=n,g=n,c=1,n=s
नाम नाम pos=i
जातरूप जातरूप pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s