Original

तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ।जातरूपमयी दिव्या विराजति सवेदिका ॥ ४९ ॥

Segmented

तस्य कोटिः दिवम् स्पृष्ट्वा शत-योजनम् आयता जातरूप-मयी दिव्या विराजति स वेदिका

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कोटिः कोटि pos=n,g=f,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
स्पृष्ट्वा स्पृश् pos=vi
शत शत pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयता आयम् pos=va,g=f,c=1,n=s,f=part
जातरूप जातरूप pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
दिव्या दिव्य pos=a,g=f,c=1,n=s
विराजति विराज् pos=v,p=3,n=s,l=lat
pos=i
वेदिका वेदिका pos=n,g=f,c=1,n=s