Original

त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः ।स्थापितः पर्वतस्याग्रे विराजति सवेदिकः ॥ ४७ ॥

Segmented

त्रिशिराः काञ्चनः केतुस् तालस् तस्य महात्मनः स्थापितः पर्वतस्य अग्रे विराजति स वेदिकः

Analysis

Word Lemma Parse
त्रिशिराः त्रिशिरस् pos=a,g=m,c=1,n=s
काञ्चनः काञ्चन pos=a,g=m,c=1,n=s
केतुस् केतु pos=n,g=m,c=1,n=s
तालस् ताल pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
स्थापितः स्थापय् pos=va,g=m,c=1,n=s,f=part
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
विराजति विराज् pos=va,g=n,c=7,n=s,f=part
pos=i
वेदिकः वेदिका pos=n,g=m,c=1,n=s