Original

आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् ।सहस्रशिरसं देवमनन्तं नीलवाससं ॥ ४६ ॥

Segmented

आसीनम् पर्वतस्य अग्रे सर्व-भूत-नमस्कृतम् सहस्रशिरसम् देवम् अनन्तम् नील-वाससम्

Analysis

Word Lemma Parse
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
नमस्कृतम् नमस्कृ pos=va,g=m,c=2,n=s,f=part
सहस्रशिरसम् सहस्रशिरस् pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
अनन्तम् अनन्त pos=n,g=m,c=2,n=s
नील नील pos=a,comp=y
वाससम् वासस् pos=n,g=m,c=2,n=s