Original

स्वादूदस्योत्तरे देशे योजनानि त्रयोदश ।जातरूपशिलो नाम महान्कनकपर्वतः ॥ ४५ ॥

Segmented

स्वादु-उदस्य उत्तरे देशे योजनानि त्रयोदश जातरूपशिलो नाम महान् कनक-पर्वतः

Analysis

Word Lemma Parse
स्वादु स्वादु pos=a,comp=y
उदस्य उद pos=n,g=m,c=6,n=s
उत्तरे उत्तर pos=a,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
योजनानि योजन pos=n,g=n,c=2,n=p
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
जातरूपशिलो जातरूपशिल pos=n,g=m,c=1,n=s
नाम नाम pos=i
महान् महत् pos=a,g=m,c=1,n=s
कनक कनक pos=n,comp=y
पर्वतः पर्वत pos=n,g=m,c=1,n=s