Original

तत्र तत्कोपजं तेजः कृतं हयमुखं महत् ।अस्याहुस्तन्महावेगमोदनं सचराचरम् ॥ ४३ ॥

Segmented

तत्र तत् कोप-जम् तेजः कृतम् हयमुखम् महत् अस्य आहुः तन् महा-वेगम् ओदनम् सचराचरम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तत् तद् pos=n,g=n,c=1,n=s
कोप कोप pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हयमुखम् हयमुख pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
तन् तद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=n,c=2,n=s
ओदनम् ओदन pos=n,g=n,c=2,n=s
सचराचरम् सचराचर pos=n,g=n,c=2,n=s