Original

क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः ।जलोदं सागरश्रेष्ठं सर्वभूतभयावहम् ॥ ४२ ॥

Segmented

क्षीरोदम् समतिक्रम्य ततो द्रक्ष्यथ वानराः जल-उदम् सागर-श्रेष्ठम् सर्व-भूत-भय-आवहम्

Analysis

Word Lemma Parse
क्षीरोदम् क्षीरोद pos=n,g=m,c=2,n=s
समतिक्रम्य समतिक्रम् pos=vi
ततो ततस् pos=i
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt
वानराः वानर pos=n,g=m,c=8,n=p
जल जल pos=n,comp=y
उदम् उद pos=n,g=m,c=2,n=s
सागर सागर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s