Original

विबुधाश्चारणा यक्षाः किंनराः साप्सरोगणाः ।हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः ॥ ४१ ॥

Segmented

विबुधाः चारणा यक्षाः किंनराः स अप्सरः-गणाः हृष्टाः समभिगच्छन्ति नलिनीम् ताम् रिरंसवः

Analysis

Word Lemma Parse
विबुधाः विबुध pos=n,g=m,c=1,n=p
चारणा चारण pos=n,g=m,c=1,n=p
यक्षाः यक्ष pos=n,g=m,c=1,n=p
किंनराः किंनर pos=n,g=m,c=1,n=p
pos=i
अप्सरः अप्सरस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
समभिगच्छन्ति समभिगम् pos=v,p=3,n=p,l=lat
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
रिरंसवः रिरंसु pos=a,g=m,c=1,n=p