Original

सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः ।नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ॥ ४० ॥

Segmented

सरः च राजतैः पद्मैः ज्वलितैः हेम-केसरैः नाम्ना सुदर्शनम् नाम राजहंसैः समाकुलम्

Analysis

Word Lemma Parse
सरः सर pos=a,g=m,c=1,n=s
pos=i
राजतैः राजत pos=a,g=n,c=3,n=p
पद्मैः पद्म pos=n,g=n,c=3,n=p
ज्वलितैः ज्वल् pos=va,g=n,c=3,n=p,f=part
हेम हेमन् pos=n,comp=y
केसरैः केसर pos=n,g=n,c=3,n=p
नाम्ना नामन् pos=n,g=n,c=3,n=s
सुदर्शनम् सुदर्शन pos=n,g=m,c=2,n=s
नाम नाम pos=i
राजहंसैः राजहंस pos=n,g=m,c=3,n=p
समाकुलम् समाकुल pos=a,g=m,c=2,n=s