Original

तस्य मध्ये महाश्वेत ऋषभो नाम पर्वतः ।दिव्यगन्धैः कुसुमितै रजतैश्च नगैर्वृतः ॥ ३९ ॥

Segmented

तस्य मध्ये महा-श्वेतः ऋषभो नाम पर्वतः दिव्य-गन्धैः कुसुमितै रजतैः च नगैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
श्वेतः श्वेत pos=a,g=m,c=1,n=s
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
गन्धैः गन्ध pos=n,g=n,c=3,n=p
कुसुमितै रजत pos=n,g=n,c=3,n=p
रजतैः pos=i
नग pos=n,g=m,c=3,n=p
नगैः वृ pos=va,g=m,c=1,n=s,f=part