Original

तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः ।शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ॥ ३६ ॥

Segmented

तत्र शैल-निभाः भीमा मन्देहा नाम राक्षसाः शैल-शृङ्गेषु लम्बन्ते नाना रूपाः भय-आवहाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
शैल शैल pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
भीमा भीम pos=a,g=m,c=1,n=p
मन्देहा मन्देह pos=n,g=m,c=1,n=p
नाम नाम pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
शैल शैल pos=n,comp=y
शृङ्गेषु शृङ्ग pos=n,g=n,c=7,n=p
लम्बन्ते लम्ब् pos=v,p=3,n=p,l=lat
नाना नाना pos=i
रूपाः रूप pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
आवहाः आवह pos=a,g=m,c=1,n=p