Original

ततो रक्तजलं भीमं लोहितं नाम सागरम् ।गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥ ३४ ॥

Segmented

ततो रक्त-जलम् भीमम् लोहितम् नाम सागरम् गता द्रक्ष्यथ ताम् च एव बृहतीम् कूट-शाल्मलीम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रक्त रक्त pos=a,comp=y
जलम् जल pos=n,g=m,c=2,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
लोहितम् लोहित pos=n,g=m,c=2,n=s
नाम नाम pos=i
सागरम् सागर pos=n,g=m,c=2,n=s
गता गम् pos=va,g=m,c=1,n=p,f=part
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
बृहतीम् बृहत् pos=a,g=f,c=2,n=s
कूट कूट pos=n,comp=y
शाल्मलीम् शाल्मली pos=n,g=f,c=2,n=s