Original

तं कालमेघप्रतिमं महोरगनिषेवितम् ।अभिगम्य महानादं तीर्थेनैव महोदधिम् ॥ ३३ ॥

Segmented

तम् काल-मेघ-प्रतिमम् महा-उरग-निषेवितम् अभिगम्य महा-नादम् तीर्थेन एव महा-उदधिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
काल काल pos=a,comp=y
मेघ मेघ pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
उरग उरग pos=n,comp=y
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part
अभिगम्य अभिगम् pos=vi
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
तीर्थेन तीर्थ pos=n,g=n,c=3,n=s
एव एव pos=i
महा महत् pos=a,comp=y
उदधिम् उदधि pos=n,g=m,c=2,n=s