Original

तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः ।ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥ ३२ ॥

Segmented

तत्र असुराः महा-कायाः छायाम् गृह्णन्ति नित्यशः ब्रह्मणा समनुज्ञाता दीर्घ-कालम् बुभुक्षिताः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
असुराः असुर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
छायाम् छाया pos=n,g=f,c=2,n=s
गृह्णन्ति ग्रह् pos=v,p=3,n=p,l=lat
नित्यशः नित्यशस् pos=i
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
समनुज्ञाता समनुज्ञा pos=va,g=m,c=1,n=p,f=part
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
बुभुक्षिताः बुभुक्ष् pos=va,g=m,c=1,n=p,f=part