Original

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ।ततः समुद्रद्वीपांश्च सुभीमान्द्रष्टुमर्हथ ॥ ३१ ॥

Segmented

रावणः सह वैदेह्या मार्गितव्यस् ततस् ततः ततः समुद्र-द्वीपान् च सु भीमान् द्रष्टुम् अर्हथ

Analysis

Word Lemma Parse
रावणः रावण pos=n,g=m,c=1,n=s
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
मार्गितव्यस् मार्ग् pos=va,g=m,c=1,n=s,f=krtya
ततस् ततस् pos=i
ततः ततस् pos=i
ततः ततस् pos=i
समुद्र समुद्र pos=n,comp=y
द्वीपान् द्वीप pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
भीमान् भीम pos=a,g=m,c=2,n=p
द्रष्टुम् दृश् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat