Original

त इमे बहुसाहस्रैर्हरिभिर्भीमविक्रमैः ।आगता वानरा घोरा दैत्यदानवसंनिभाः ॥ ३ ॥

Segmented

त इमे बहु-साहस्रैः हरिभिः भीम-विक्रमैः आगता वानरा घोरा दैत्य-दानव-संनिभाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
साहस्रैः साहस्र pos=n,g=m,c=3,n=p
हरिभिः हरि pos=n,g=m,c=3,n=p
भीम भीम pos=a,comp=y
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
आगता आगम् pos=va,g=m,c=1,n=p,f=part
वानरा वानर pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p