Original

सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् ।यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ॥ २९ ॥

Segmented

सुवर्णरूप्यकम् च एव सुवर्ण-आकर-मण्डितम् यवद्वीपम् अतिक्रम्य शिशिरो नाम पर्वतः

Analysis

Word Lemma Parse
सुवर्णरूप्यकम् सुवर्णरूप्यक pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सुवर्ण सुवर्ण pos=n,comp=y
आकर आकर pos=n,comp=y
मण्डितम् मण्डय् pos=va,g=m,c=2,n=s,f=part
यवद्वीपम् यवद्वीप pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
शिशिरो शिशिर pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s