Original

गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च ।रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् ॥ २८ ॥

Segmented

गिरिभिः ये च गम्यन्ते प्लवनेन प्लवेन च रत्नवन्तम् यवद्वीपम् सप्त-राज्य-उपशोभितम्

Analysis

Word Lemma Parse
गिरिभिः गिरि pos=n,g=m,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
गम्यन्ते गम् pos=v,p=3,n=p,l=lat
प्लवनेन प्लवन pos=n,g=m,c=3,n=s
प्लवेन प्लव pos=n,g=m,c=3,n=s
pos=i
रत्नवन्तम् रत्नवन्त् pos=n,g=m,c=2,n=s
यवद्वीपम् यवद्वीप pos=n,g=m,c=2,n=s
सप्त सप्तन् pos=n,comp=y
राज्य राज्य pos=n,comp=y
उपशोभितम् उपशोभय् pos=va,g=m,c=2,n=s,f=part