Original

अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ।एतेषामालयाः सर्वे विचेयाः काननौकसः ॥ २७ ॥

Segmented

अन्तर्जलचरा घोरा नर-व्याघ्राः इति श्रुताः एतेषाम् आलयाः सर्वे विचेयाः काननौकसः

Analysis

Word Lemma Parse
अन्तर्जलचरा अन्तर्जलचर pos=a,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
इति इति pos=i
श्रुताः श्रु pos=va,g=m,c=1,n=p,f=part
एतेषाम् एतद् pos=n,g=m,c=6,n=p
आलयाः आलय pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विचेयाः विचि pos=va,g=m,c=1,n=p,f=krtya
काननौकसः काननौकस् pos=n,g=m,c=8,n=p