Original

किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः ।आममीनाशनास्तत्र किराता द्वीपवासिनः ॥ २६ ॥

Segmented

किराताः कर्ण-चूडाः च हेमाङ्गाः प्रिय-दर्शनाः आम-मीन-अशनाः तत्र किराता द्वीप-वासिनः

Analysis

Word Lemma Parse
किराताः किरात pos=n,g=m,c=1,n=p
कर्ण कर्ण pos=n,comp=y
चूडाः चूडा pos=n,g=m,c=1,n=p
pos=i
हेमाङ्गाः हेमाङ्ग pos=n,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
आम आम pos=n,comp=y
मीन मीन pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
किराता किरात pos=n,g=m,c=1,n=p
द्वीप द्वीप pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p