Original

घोरा लोहमुखाश्चैव जवनाश्चैकपादकाः ।अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः ॥ २५ ॥

Segmented

घोरा लोहमुखाः च एव जवनाः च एकपादकाः अक्षया बलवन्तः च पुरुषाः पुरुषादकाः

Analysis

Word Lemma Parse
घोरा घोर pos=a,g=m,c=1,n=p
लोहमुखाः लोहमुख pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
जवनाः जवन pos=a,g=m,c=1,n=p
pos=i
एकपादकाः एकपादक pos=n,g=m,c=1,n=p
अक्षया अक्षय pos=a,g=m,c=1,n=p
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
pos=i
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
पुरुषादकाः पुरुषादक pos=n,g=m,c=1,n=p