Original

मन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् ।कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः ॥ २४ ॥

Segmented

मन्दरस्य च ये कोटिम् संश्रिताः केचिद् आयताम् कर्णप्रावरणाः च एव तथा च अपि ओष्ठकर्णकाः

Analysis

Word Lemma Parse
मन्दरस्य मन्दर pos=n,g=m,c=6,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
कोटिम् कोटि pos=n,g=f,c=2,n=s
संश्रिताः संश्रि pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आयताम् आयम् pos=va,g=f,c=2,n=s,f=part
कर्णप्रावरणाः कर्णप्रावरण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
pos=i
अपि अपि pos=i
ओष्ठकर्णकाः ओष्ठकर्णक pos=n,g=m,c=1,n=p