Original

पत्तनं कोशकाराणां भूमिं च रजताकराम् ।सर्वमेतद्विचेतव्यं मृगयद्भिर्ततस्ततः ॥ २२ ॥

Segmented

पत्तनम् कोशकाराणाम् भूमिम् च रजत-आकराम् सर्वम् एतद् विचेतव्यम् मृगयद्भिः ततस्

Analysis

Word Lemma Parse
पत्तनम् पत्तन pos=n,g=n,c=2,n=s
कोशकाराणाम् कोशकार pos=n,g=m,c=6,n=p
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
रजत रजत pos=n,comp=y
आकराम् आकर pos=n,g=f,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
विचेतव्यम् विचि pos=va,g=n,c=1,n=s,f=krtya
मृगयद्भिः ततस् pos=i
ततस् ततस् pos=i