Original

ब्रह्ममालान्विदेहांश्च मालवान्काशिकोसलान् ।मागधांश्च महाग्रामान्पुण्ड्रान्वङ्गांस्तथैव च ॥ २१ ॥

Segmented

ब्रह्ममालान् विदेहांः च मालवान् काशि-कोसलान् मागधांः च महाग्रामान् पुण्ड्रान् वङ्गांस् तथा एव च

Analysis

Word Lemma Parse
ब्रह्ममालान् ब्रह्ममाल pos=n,g=m,c=2,n=p
विदेहांः विदेह pos=n,g=m,c=2,n=p
pos=i
मालवान् मालव pos=n,g=m,c=2,n=p
काशि काशि pos=n,comp=y
कोसलान् कोसल pos=n,g=m,c=2,n=p
मागधांः मागध pos=n,g=m,c=2,n=p
pos=i
महाग्रामान् महाग्राम pos=n,g=m,c=2,n=p
पुण्ड्रान् पुण्ड्र pos=n,g=m,c=2,n=p
वङ्गांस् वङ्ग pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i