Original

सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् ।महीं कालमहीं चैव शैलकाननशोभिताम् ॥ २० ॥

Segmented

सरस्वतीम् च सिन्धुम् च शोणम् मणि-निभ-उदकम् महीम् काल-महीम् च एव शैल-कानन-शोभिताम्

Analysis

Word Lemma Parse
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
pos=i
सिन्धुम् सिन्धु pos=n,g=m,c=2,n=s
pos=i
शोणम् शोण pos=n,g=m,c=2,n=s
मणि मणि pos=n,comp=y
निभ निभ pos=a,comp=y
उदकम् उदक pos=n,g=m,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
काल काल pos=a,comp=y
महीम् मही pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
शैल शैल pos=n,comp=y
कानन कानन pos=n,comp=y
शोभिताम् शोभय् pos=va,g=f,c=2,n=s,f=part