Original

तत्र सीतां च वैदेहीं निलयं रावणस्य च ।मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च ॥ १८ ॥

Segmented

तत्र सीताम् च वैदेहीम् निलयम् रावणस्य च गिरि-दुर्गेषु वनेषु च नदीषु च

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
निलयम् निलय pos=n,g=m,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
गिरि गिरि pos=n,comp=y
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
वनेषु वन pos=n,g=n,c=7,n=p
pos=i
नदीषु नदी pos=n,g=f,c=7,n=p
pos=i