Original

वृतः शतसहस्रेण वानराणां तरस्विनाम् ।अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ॥ १७ ॥

Segmented

वृतः शत-सहस्रेण वानराणाम् तरस्विनाम् अधिगच्छ दिशम् पूर्वाम् स शैल-वन-काननाम्

Analysis

Word Lemma Parse
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शत शत pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
वानराणाम् वानर pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
अधिगच्छ अधिगम् pos=v,p=2,n=s,l=lot
दिशम् दिश् pos=n,g=f,c=2,n=s
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
pos=i
शैल शैल pos=n,comp=y
वन वन pos=n,comp=y
काननाम् कानन pos=n,g=f,c=2,n=s