Original

सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम ।देशकालनयैर्युक्तः कार्याकार्यविनिश्चये ॥ १६ ॥

Segmented

सोम-सूर्य-आत्मजैः सार्धम् वानरैः वानर-उत्तम देश-काल-नयैः युक्तः कार्य-अकार्य-विनिश्चये

Analysis

Word Lemma Parse
सोम सोम pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
आत्मजैः आत्मज pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
वानरैः वानर pos=n,g=m,c=3,n=p
वानर वानर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
देश देश pos=n,comp=y
काल काल pos=n,comp=y
नयैः नय pos=n,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
कार्य कार्य pos=n,comp=y
अकार्य अकार्य pos=n,comp=y
विनिश्चये विनिश्चय pos=n,g=m,c=7,n=s