Original

एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् ।अब्रवीद्राम साम्निध्ये लक्ष्मणस्य च धीमतः ।शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम् ॥ १५ ॥

Segmented

एवम् उक्तस् तु सुग्रीवो विनतम् नाम यूथपम् अब्रवीद् राम-सांनिध्ये लक्ष्मणस्य च धीमतः शैल-आभम् मेघ-निर्घोषम् ऊर्जितम् प्लवग-ईश्वरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
विनतम् विनत pos=n,g=m,c=2,n=s
नाम नाम pos=i
यूथपम् यूथप pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राम राम pos=n,comp=y
सांनिध्ये सांनिध्य pos=n,g=n,c=7,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
शैल शैल pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
मेघ मेघ pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
ऊर्जितम् ऊर्जित pos=a,g=m,c=2,n=s
प्लवग प्लवग pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s