Original

सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् ।भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः ॥ १४ ॥

Segmented

सुहृद्-द्वितीयः विक्रान्तः प्राज्ञः काल-विशेष-विद् भवान् मद्-हिते युक्तः सुकृत-अर्थः अर्थ-वित्तमः

Analysis

Word Lemma Parse
सुहृद् सुहृद् pos=n,comp=y
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
काल काल pos=n,comp=y
विशेष विशेष pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मद् मद् pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सुकृत सुकृत pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s