Original

त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् ।त्वं हि जानासि यत्कार्यं मम वीर न संशयः ॥ १३ ॥

Segmented

त्वम् एव आज्ञापय विभो मम कार्य-विनिश्चयम् त्वम् हि जानासि यत् कार्यम् मम वीर न संशयः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
आज्ञापय आज्ञापय् pos=v,p=2,n=s,l=lot
विभो विभु pos=a,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
कार्य कार्य pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
जानासि ज्ञा pos=v,p=2,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
मम मद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s