Original

अधिगम्य च वैदेहीं निलयं रावणस्य च ।प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया ॥ ११ ॥

Segmented

अधिगम्य च वैदेहीम् निलयम् रावणस्य च प्राप्त-कालम् विधास्यामि तस्मिन् काले सह त्वया

Analysis

Word Lemma Parse
अधिगम्य अधिगम् pos=vi
pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
निलयम् निलय pos=n,g=m,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
विधास्यामि विधा pos=v,p=1,n=s,l=lrt
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
सह सह pos=i
त्वया त्वद् pos=n,g=,c=3,n=s