Original

ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा ।स च देशो महाप्राज्ञ यस्मिन्वसति रावणः ॥ १० ॥

Segmented

ज्ञायताम् सौम्य वैदेही यदि जीवति वा न वा स च देशो महा-प्राज्ञैः यस्मिन् वसति रावणः

Analysis

Word Lemma Parse
ज्ञायताम् ज्ञा pos=v,p=3,n=s,l=lot
सौम्य सौम्य pos=a,g=m,c=8,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
यदि यदि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
वा वा pos=i
pos=i
वा वा pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
देशो देश pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
रावणः रावण pos=n,g=m,c=1,n=s