Original

अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः ।उवाच नरशार्दूलं रामं परबलार्दनम् ॥ १ ॥

Segmented

अथ राजा समृद्ध-अर्थः सुग्रीवः प्लवग-ईश्वरः उवाच नर-शार्दूलम् रामम् पर-बल-अर्दनम्

Analysis

Word Lemma Parse
अथ अथ pos=i
राजा राजन् pos=n,g=m,c=1,n=s
समृद्ध समृध् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
प्लवग प्लवग pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
बल बल pos=n,comp=y
अर्दनम् अर्दन pos=a,g=m,c=2,n=s