Original

दिशः पर्याकुलाश्चासन्रजसा तेन मूर्छिताः ।चचाल च मही सर्वा सशैलवनकानना ॥ ९ ॥

Segmented

दिशः पर्याकुलाः च आसन् रजसा तेन मूर्छिताः चचाल च मही सर्वा स शैल-वन-कानना

Analysis

Word Lemma Parse
दिशः दिश् pos=n,g=f,c=1,n=p
पर्याकुलाः पर्याकुल pos=a,g=f,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
रजसा रजस् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
मूर्छिताः मूर्छय् pos=va,g=f,c=1,n=p,f=part
चचाल चल् pos=v,p=3,n=s,l=lit
pos=i
मही मही pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
pos=i
शैल शैल pos=n,comp=y
वन वन pos=n,comp=y
कानना कानन pos=n,g=f,c=1,n=s